B 142-7 (Tantra)
Manuscript culture infobox
Filmed in: B 142/7
Title: [Tantra]
Dimensions: 24 x 9 cm x 66 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1867
Remarks: 36 folios?
Reel No. B 142-7
Inventory No. 36187
Title [Tantra]
Remarks
Author
Subject Tantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 24 x 9 cm
Binding Hole(s) none
Folios 36
Lines per Folio 7
Foliation figures in the middle of the right-hand margin on the verso
Place of Deposit NAK
Accession No. 4/1867
Manuscript Features
Available folios: 19–25, 27–52, 54, 55, 59
Excerpts
Beginning
-na anyaṣāṃ liṅgadūṣī bhavati || tasmin bhage anyaśephaṃ na praviśati ||
gṛ(dva)netra aṃjanavimiśreṇa, mājjāraraktena saha aṃjanaṃ pretapiśācaṃ darśayeti ||
svaśiṣyaṣu pradātavyaṃ, nānyaṣāṃ ca kadācana |
tenāpi hi pradātavyā, adhikārāya śāstrataḥ || ||
oṃ hrīṃ pheṃ guhyakālike phaṭ phreṃ hūṃ namaḥ ||
eṃ śrīṃ phreṃ bhairavāya haiṃ hūṃ phaṭ namaḥ || śikhā || ||
(fol. 19r1–5)
End
hanaḥ huṃ phaṭ kālabhāvanāt ||
eṣā kālikāsiddhi, bhairavī mānanātmakā
gopitavyā || prayatnena yogindrena sarvvadā ||
gopite ca mahāsiddhi, jāyate acirād api ||
yal lokaviruddhaṃ tat sarvvayatnena gopitavyā |
eṣā guhyā parā guhyā, guhyacatuparāparaṃ |
parasiṣye na dātavyaṃ, devatāmantram eva ca ||
na śrāvayan mantrapūjāṃ, paraśi-
(fol. 59v4–7)
Colophon
(missing)
Microfilm Details
Reel No. B 142/7
Date of Filming not recorded
Exposures 41
Used Copy Kathmandu (scan)
Type of Film positive
Remarks
Catalogued by MD
Date 25-07-2013