B 142-7 (Tantra)

Manuscript culture infobox

Filmed in: B 142/7
Title: [Tantra]
Dimensions: 24 x 9 cm x 66 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 4/1867
Remarks: 36 folios?

Reel No. B 142-7

Inventory No. 36187

Title [Tantra]

Remarks

Author

Subject Tantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 24 x 9 cm

Binding Hole(s) none

Folios 36

Lines per Folio 7

Foliation figures in the middle of the right-hand margin on the verso

Place of Deposit NAK

Accession No. 4/1867

Manuscript Features

Available folios: 19–25, 27–52, 54, 55, 59

Excerpts

Beginning

-na anyaṣāṃ liṅgadūṣī bhavati || tasmin bhage anyaśephaṃ na praviśati ||
gṛ(dva)netra aṃjanavimiśreṇa, mājjāraraktena saha aṃjanaṃ pretapiśācaṃ darśayeti ||
svaśiṣyaṣu pradātavyaṃ, nānyaṣāṃ ca kadācana |
tenāpi hi pradātavyā, adhikārāya śāstrataḥ ||    ||
oṃ hrīṃ pheṃ guhyakālike phaṭ phreṃ hūṃ namaḥ ||
eṃ śrīṃ phreṃ bhairavāya haiṃ hūṃ phaṭ namaḥ || śikhā ||    || (fol. 19r1–5)

End

hanaḥ huṃ phaṭ kālabhāvanāt ||
eṣā kālikāsiddhi, bhairavī mānanātmakā
gopitavyā || prayatnena yogindrena sarvvadā ||
gopite ca mahāsiddhi, jāyate acirād api ||
yal lokaviruddhaṃ tat sarvvayatnena gopitavyā |
eṣā guhyā parā guhyā, guhyacatuparāparaṃ |
parasiṣye na dātavyaṃ, devatāmantram eva ca ||
na śrāvayan mantrapūjāṃ, paraśi- (fol. 59v4–7)

Colophon

(missing)

Microfilm Details

Reel No. B 142/7

Date of Filming not recorded

Exposures 41

Used Copy Kathmandu (scan)

Type of Film positive

Remarks

Catalogued by MD

Date 25-07-2013